Declension table of ?janimatā

Deva

FeminineSingularDualPlural
Nominativejanimatā janimate janimatāḥ
Vocativejanimate janimate janimatāḥ
Accusativejanimatām janimate janimatāḥ
Instrumentaljanimatayā janimatābhyām janimatābhiḥ
Dativejanimatāyai janimatābhyām janimatābhyaḥ
Ablativejanimatāyāḥ janimatābhyām janimatābhyaḥ
Genitivejanimatāyāḥ janimatayoḥ janimatānām
Locativejanimatāyām janimatayoḥ janimatāsu

Adverb -janimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria