Declension table of ?janikāma

Deva

NeuterSingularDualPlural
Nominativejanikāmam janikāme janikāmāni
Vocativejanikāma janikāme janikāmāni
Accusativejanikāmam janikāme janikāmāni
Instrumentaljanikāmena janikāmābhyām janikāmaiḥ
Dativejanikāmāya janikāmābhyām janikāmebhyaḥ
Ablativejanikāmāt janikāmābhyām janikāmebhyaḥ
Genitivejanikāmasya janikāmayoḥ janikāmānām
Locativejanikāme janikāmayoḥ janikāmeṣu

Compound janikāma -

Adverb -janikāmam -janikāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria