Declension table of janīya

Deva

NeuterSingularDualPlural
Nominativejanīyam janīye janīyāni
Vocativejanīya janīye janīyāni
Accusativejanīyam janīye janīyāni
Instrumentaljanīyena janīyābhyām janīyaiḥ
Dativejanīyāya janīyābhyām janīyebhyaḥ
Ablativejanīyāt janīyābhyām janīyebhyaḥ
Genitivejanīyasya janīyayoḥ janīyānām
Locativejanīye janīyayoḥ janīyeṣu

Compound janīya -

Adverb -janīyam -janīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria