Declension table of ?janidivasa

Deva

MasculineSingularDualPlural
Nominativejanidivasaḥ janidivasau janidivasāḥ
Vocativejanidivasa janidivasau janidivasāḥ
Accusativejanidivasam janidivasau janidivasān
Instrumentaljanidivasena janidivasābhyām janidivasaiḥ janidivasebhiḥ
Dativejanidivasāya janidivasābhyām janidivasebhyaḥ
Ablativejanidivasāt janidivasābhyām janidivasebhyaḥ
Genitivejanidivasasya janidivasayoḥ janidivasānām
Locativejanidivase janidivasayoḥ janidivaseṣu

Compound janidivasa -

Adverb -janidivasam -janidivasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria