Declension table of ?janiṣṭha

Deva

NeuterSingularDualPlural
Nominativejaniṣṭham janiṣṭhe janiṣṭhāni
Vocativejaniṣṭha janiṣṭhe janiṣṭhāni
Accusativejaniṣṭham janiṣṭhe janiṣṭhāni
Instrumentaljaniṣṭhena janiṣṭhābhyām janiṣṭhaiḥ
Dativejaniṣṭhāya janiṣṭhābhyām janiṣṭhebhyaḥ
Ablativejaniṣṭhāt janiṣṭhābhyām janiṣṭhebhyaḥ
Genitivejaniṣṭhasya janiṣṭhayoḥ janiṣṭhānām
Locativejaniṣṭhe janiṣṭhayoḥ janiṣṭheṣu

Compound janiṣṭha -

Adverb -janiṣṭham -janiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria