Declension table of ?janiṣṭha

Deva

MasculineSingularDualPlural
Nominativejaniṣṭhaḥ janiṣṭhau janiṣṭhāḥ
Vocativejaniṣṭha janiṣṭhau janiṣṭhāḥ
Accusativejaniṣṭham janiṣṭhau janiṣṭhān
Instrumentaljaniṣṭhena janiṣṭhābhyām janiṣṭhaiḥ janiṣṭhebhiḥ
Dativejaniṣṭhāya janiṣṭhābhyām janiṣṭhebhyaḥ
Ablativejaniṣṭhāt janiṣṭhābhyām janiṣṭhebhyaḥ
Genitivejaniṣṭhasya janiṣṭhayoḥ janiṣṭhānām
Locativejaniṣṭhe janiṣṭhayoḥ janiṣṭheṣu

Compound janiṣṭha -

Adverb -janiṣṭham -janiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria