Declension table of ?janendra

Deva

MasculineSingularDualPlural
Nominativejanendraḥ janendrau janendrāḥ
Vocativejanendra janendrau janendrāḥ
Accusativejanendram janendrau janendrān
Instrumentaljanendreṇa janendrābhyām janendraiḥ janendrebhiḥ
Dativejanendrāya janendrābhyām janendrebhyaḥ
Ablativejanendrāt janendrābhyām janendrebhyaḥ
Genitivejanendrasya janendrayoḥ janendrāṇām
Locativejanendre janendrayoḥ janendreṣu

Compound janendra -

Adverb -janendram -janendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria