Declension table of ?janeṣṭa

Deva

MasculineSingularDualPlural
Nominativejaneṣṭaḥ janeṣṭau janeṣṭāḥ
Vocativejaneṣṭa janeṣṭau janeṣṭāḥ
Accusativejaneṣṭam janeṣṭau janeṣṭān
Instrumentaljaneṣṭena janeṣṭābhyām janeṣṭaiḥ janeṣṭebhiḥ
Dativejaneṣṭāya janeṣṭābhyām janeṣṭebhyaḥ
Ablativejaneṣṭāt janeṣṭābhyām janeṣṭebhyaḥ
Genitivejaneṣṭasya janeṣṭayoḥ janeṣṭānām
Locativejaneṣṭe janeṣṭayoḥ janeṣṭeṣu

Compound janeṣṭa -

Adverb -janeṣṭam -janeṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria