Declension table of ?janaśruta

Deva

MasculineSingularDualPlural
Nominativejanaśrutaḥ janaśrutau janaśrutāḥ
Vocativejanaśruta janaśrutau janaśrutāḥ
Accusativejanaśrutam janaśrutau janaśrutān
Instrumentaljanaśrutena janaśrutābhyām janaśrutaiḥ janaśrutebhiḥ
Dativejanaśrutāya janaśrutābhyām janaśrutebhyaḥ
Ablativejanaśrutāt janaśrutābhyām janaśrutebhyaḥ
Genitivejanaśrutasya janaśrutayoḥ janaśrutānām
Locativejanaśrute janaśrutayoḥ janaśruteṣu

Compound janaśruta -

Adverb -janaśrutam -janaśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria