Declension table of ?janaśrī

Deva

NeuterSingularDualPlural
Nominativejanaśri janaśriṇī janaśrīṇi
Vocativejanaśri janaśriṇī janaśrīṇi
Accusativejanaśri janaśriṇī janaśrīṇi
Instrumentaljanaśriṇā janaśribhyām janaśribhiḥ
Dativejanaśriṇe janaśribhyām janaśribhyaḥ
Ablativejanaśriṇaḥ janaśribhyām janaśribhyaḥ
Genitivejanaśriṇaḥ janaśriṇoḥ janaśrīṇām
Locativejanaśriṇi janaśriṇoḥ janaśriṣu

Compound janaśri -

Adverb -janaśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria