Declension table of ?janayiṣṇu

Deva

MasculineSingularDualPlural
Nominativejanayiṣṇuḥ janayiṣṇū janayiṣṇavaḥ
Vocativejanayiṣṇo janayiṣṇū janayiṣṇavaḥ
Accusativejanayiṣṇum janayiṣṇū janayiṣṇūn
Instrumentaljanayiṣṇunā janayiṣṇubhyām janayiṣṇubhiḥ
Dativejanayiṣṇave janayiṣṇubhyām janayiṣṇubhyaḥ
Ablativejanayiṣṇoḥ janayiṣṇubhyām janayiṣṇubhyaḥ
Genitivejanayiṣṇoḥ janayiṣṇvoḥ janayiṣṇūnām
Locativejanayiṣṇau janayiṣṇvoḥ janayiṣṇuṣu

Compound janayiṣṇu -

Adverb -janayiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria