Declension table of ?janayanta

Deva

NeuterSingularDualPlural
Nominativejanayantam janayante janayantāni
Vocativejanayanta janayante janayantāni
Accusativejanayantam janayante janayantāni
Instrumentaljanayantena janayantābhyām janayantaiḥ
Dativejanayantāya janayantābhyām janayantebhyaḥ
Ablativejanayantāt janayantābhyām janayantebhyaḥ
Genitivejanayantasya janayantayoḥ janayantānām
Locativejanayante janayantayoḥ janayanteṣu

Compound janayanta -

Adverb -janayantam -janayantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria