Declension table of ?janayanta

Deva

MasculineSingularDualPlural
Nominativejanayantaḥ janayantau janayantāḥ
Vocativejanayanta janayantau janayantāḥ
Accusativejanayantam janayantau janayantān
Instrumentaljanayantena janayantābhyām janayantaiḥ janayantebhiḥ
Dativejanayantāya janayantābhyām janayantebhyaḥ
Ablativejanayantāt janayantābhyām janayantebhyaḥ
Genitivejanayantasya janayantayoḥ janayantānām
Locativejanayante janayantayoḥ janayanteṣu

Compound janayanta -

Adverb -janayantam -janayantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria