Declension table of ?janasthānaruhā

Deva

FeminineSingularDualPlural
Nominativejanasthānaruhā janasthānaruhe janasthānaruhāḥ
Vocativejanasthānaruhe janasthānaruhe janasthānaruhāḥ
Accusativejanasthānaruhām janasthānaruhe janasthānaruhāḥ
Instrumentaljanasthānaruhayā janasthānaruhābhyām janasthānaruhābhiḥ
Dativejanasthānaruhāyai janasthānaruhābhyām janasthānaruhābhyaḥ
Ablativejanasthānaruhāyāḥ janasthānaruhābhyām janasthānaruhābhyaḥ
Genitivejanasthānaruhāyāḥ janasthānaruhayoḥ janasthānaruhāṇām
Locativejanasthānaruhāyām janasthānaruhayoḥ janasthānaruhāsu

Adverb -janasthānaruham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria