Declension table of janasthāna

Deva

NeuterSingularDualPlural
Nominativejanasthānam janasthāne janasthānāni
Vocativejanasthāna janasthāne janasthānāni
Accusativejanasthānam janasthāne janasthānāni
Instrumentaljanasthānena janasthānābhyām janasthānaiḥ
Dativejanasthānāya janasthānābhyām janasthānebhyaḥ
Ablativejanasthānāt janasthānābhyām janasthānebhyaḥ
Genitivejanasthānasya janasthānayoḥ janasthānānām
Locativejanasthāne janasthānayoḥ janasthāneṣu

Compound janasthāna -

Adverb -janasthānam -janasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria