Declension table of ?janasaṅkṣaya

Deva

MasculineSingularDualPlural
Nominativejanasaṅkṣayaḥ janasaṅkṣayau janasaṅkṣayāḥ
Vocativejanasaṅkṣaya janasaṅkṣayau janasaṅkṣayāḥ
Accusativejanasaṅkṣayam janasaṅkṣayau janasaṅkṣayān
Instrumentaljanasaṅkṣayeṇa janasaṅkṣayābhyām janasaṅkṣayaiḥ janasaṅkṣayebhiḥ
Dativejanasaṅkṣayāya janasaṅkṣayābhyām janasaṅkṣayebhyaḥ
Ablativejanasaṅkṣayāt janasaṅkṣayābhyām janasaṅkṣayebhyaḥ
Genitivejanasaṅkṣayasya janasaṅkṣayayoḥ janasaṅkṣayāṇām
Locativejanasaṅkṣaye janasaṅkṣayayoḥ janasaṅkṣayeṣu

Compound janasaṅkṣaya -

Adverb -janasaṅkṣayam -janasaṅkṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria