Declension table of ?janapati

Deva

MasculineSingularDualPlural
Nominativejanapatiḥ janapatī janapatayaḥ
Vocativejanapate janapatī janapatayaḥ
Accusativejanapatim janapatī janapatīn
Instrumentaljanapatinā janapatibhyām janapatibhiḥ
Dativejanapataye janapatibhyām janapatibhyaḥ
Ablativejanapateḥ janapatibhyām janapatibhyaḥ
Genitivejanapateḥ janapatyoḥ janapatīnām
Locativejanapatau janapatyoḥ janapatiṣu

Compound janapati -

Adverb -janapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria