Declension table of ?janapadoddhvaṃsanīyā

Deva

FeminineSingularDualPlural
Nominativejanapadoddhvaṃsanīyā janapadoddhvaṃsanīye janapadoddhvaṃsanīyāḥ
Vocativejanapadoddhvaṃsanīye janapadoddhvaṃsanīye janapadoddhvaṃsanīyāḥ
Accusativejanapadoddhvaṃsanīyām janapadoddhvaṃsanīye janapadoddhvaṃsanīyāḥ
Instrumentaljanapadoddhvaṃsanīyayā janapadoddhvaṃsanīyābhyām janapadoddhvaṃsanīyābhiḥ
Dativejanapadoddhvaṃsanīyāyai janapadoddhvaṃsanīyābhyām janapadoddhvaṃsanīyābhyaḥ
Ablativejanapadoddhvaṃsanīyāyāḥ janapadoddhvaṃsanīyābhyām janapadoddhvaṃsanīyābhyaḥ
Genitivejanapadoddhvaṃsanīyāyāḥ janapadoddhvaṃsanīyayoḥ janapadoddhvaṃsanīyānām
Locativejanapadoddhvaṃsanīyāyām janapadoddhvaṃsanīyayoḥ janapadoddhvaṃsanīyāsu

Adverb -janapadoddhvaṃsanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria