Declension table of ?janapadoddhvaṃsanīya

Deva

NeuterSingularDualPlural
Nominativejanapadoddhvaṃsanīyam janapadoddhvaṃsanīye janapadoddhvaṃsanīyāni
Vocativejanapadoddhvaṃsanīya janapadoddhvaṃsanīye janapadoddhvaṃsanīyāni
Accusativejanapadoddhvaṃsanīyam janapadoddhvaṃsanīye janapadoddhvaṃsanīyāni
Instrumentaljanapadoddhvaṃsanīyena janapadoddhvaṃsanīyābhyām janapadoddhvaṃsanīyaiḥ
Dativejanapadoddhvaṃsanīyāya janapadoddhvaṃsanīyābhyām janapadoddhvaṃsanīyebhyaḥ
Ablativejanapadoddhvaṃsanīyāt janapadoddhvaṃsanīyābhyām janapadoddhvaṃsanīyebhyaḥ
Genitivejanapadoddhvaṃsanīyasya janapadoddhvaṃsanīyayoḥ janapadoddhvaṃsanīyānām
Locativejanapadoddhvaṃsanīye janapadoddhvaṃsanīyayoḥ janapadoddhvaṃsanīyeṣu

Compound janapadoddhvaṃsanīya -

Adverb -janapadoddhvaṃsanīyam -janapadoddhvaṃsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria