Declension table of ?janapadeśvara

Deva

MasculineSingularDualPlural
Nominativejanapadeśvaraḥ janapadeśvarau janapadeśvarāḥ
Vocativejanapadeśvara janapadeśvarau janapadeśvarāḥ
Accusativejanapadeśvaram janapadeśvarau janapadeśvarān
Instrumentaljanapadeśvareṇa janapadeśvarābhyām janapadeśvaraiḥ janapadeśvarebhiḥ
Dativejanapadeśvarāya janapadeśvarābhyām janapadeśvarebhyaḥ
Ablativejanapadeśvarāt janapadeśvarābhyām janapadeśvarebhyaḥ
Genitivejanapadeśvarasya janapadeśvarayoḥ janapadeśvarāṇām
Locativejanapadeśvare janapadeśvarayoḥ janapadeśvareṣu

Compound janapadeśvara -

Adverb -janapadeśvaram -janapadeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria