Declension table of ?janapadaghātaka

Deva

MasculineSingularDualPlural
Nominativejanapadaghātakaḥ janapadaghātakau janapadaghātakāḥ
Vocativejanapadaghātaka janapadaghātakau janapadaghātakāḥ
Accusativejanapadaghātakam janapadaghātakau janapadaghātakān
Instrumentaljanapadaghātakena janapadaghātakābhyām janapadaghātakaiḥ janapadaghātakebhiḥ
Dativejanapadaghātakāya janapadaghātakābhyām janapadaghātakebhyaḥ
Ablativejanapadaghātakāt janapadaghātakābhyām janapadaghātakebhyaḥ
Genitivejanapadaghātakasya janapadaghātakayoḥ janapadaghātakānām
Locativejanapadaghātake janapadaghātakayoḥ janapadaghātakeṣu

Compound janapadaghātaka -

Adverb -janapadaghātakam -janapadaghātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria