Declension table of ?janapadāyutā

Deva

FeminineSingularDualPlural
Nominativejanapadāyutā janapadāyute janapadāyutāḥ
Vocativejanapadāyute janapadāyute janapadāyutāḥ
Accusativejanapadāyutām janapadāyute janapadāyutāḥ
Instrumentaljanapadāyutayā janapadāyutābhyām janapadāyutābhiḥ
Dativejanapadāyutāyai janapadāyutābhyām janapadāyutābhyaḥ
Ablativejanapadāyutāyāḥ janapadāyutābhyām janapadāyutābhyaḥ
Genitivejanapadāyutāyāḥ janapadāyutayoḥ janapadāyutānām
Locativejanapadāyutāyām janapadāyutayoḥ janapadāyutāsu

Adverb -janapadāyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria