Declension table of ?janapadāyuta

Deva

NeuterSingularDualPlural
Nominativejanapadāyutam janapadāyute janapadāyutāni
Vocativejanapadāyuta janapadāyute janapadāyutāni
Accusativejanapadāyutam janapadāyute janapadāyutāni
Instrumentaljanapadāyutena janapadāyutābhyām janapadāyutaiḥ
Dativejanapadāyutāya janapadāyutābhyām janapadāyutebhyaḥ
Ablativejanapadāyutāt janapadāyutābhyām janapadāyutebhyaḥ
Genitivejanapadāyutasya janapadāyutayoḥ janapadāyutānām
Locativejanapadāyute janapadāyutayoḥ janapadāyuteṣu

Compound janapadāyuta -

Adverb -janapadāyutam -janapadāyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria