Declension table of ?janamāraṇa

Deva

NeuterSingularDualPlural
Nominativejanamāraṇam janamāraṇe janamāraṇāni
Vocativejanamāraṇa janamāraṇe janamāraṇāni
Accusativejanamāraṇam janamāraṇe janamāraṇāni
Instrumentaljanamāraṇena janamāraṇābhyām janamāraṇaiḥ
Dativejanamāraṇāya janamāraṇābhyām janamāraṇebhyaḥ
Ablativejanamāraṇāt janamāraṇābhyām janamāraṇebhyaḥ
Genitivejanamāraṇasya janamāraṇayoḥ janamāraṇānām
Locativejanamāraṇe janamāraṇayoḥ janamāraṇeṣu

Compound janamāraṇa -

Adverb -janamāraṇam -janamāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria