Declension table of ?janakīya

Deva

NeuterSingularDualPlural
Nominativejanakīyam janakīye janakīyāni
Vocativejanakīya janakīye janakīyāni
Accusativejanakīyam janakīye janakīyāni
Instrumentaljanakīyena janakīyābhyām janakīyaiḥ
Dativejanakīyāya janakīyābhyām janakīyebhyaḥ
Ablativejanakīyāt janakīyābhyām janakīyebhyaḥ
Genitivejanakīyasya janakīyayoḥ janakīyānām
Locativejanakīye janakīyayoḥ janakīyeṣu

Compound janakīya -

Adverb -janakīyam -janakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria