Declension table of ?janakīya

Deva

MasculineSingularDualPlural
Nominativejanakīyaḥ janakīyau janakīyāḥ
Vocativejanakīya janakīyau janakīyāḥ
Accusativejanakīyam janakīyau janakīyān
Instrumentaljanakīyena janakīyābhyām janakīyaiḥ janakīyebhiḥ
Dativejanakīyāya janakīyābhyām janakīyebhyaḥ
Ablativejanakīyāt janakīyābhyām janakīyebhyaḥ
Genitivejanakīyasya janakīyayoḥ janakīyānām
Locativejanakīye janakīyayoḥ janakīyeṣu

Compound janakīya -

Adverb -janakīyam -janakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria