Declension table of ?janakabhadra

Deva

MasculineSingularDualPlural
Nominativejanakabhadraḥ janakabhadrau janakabhadrāḥ
Vocativejanakabhadra janakabhadrau janakabhadrāḥ
Accusativejanakabhadram janakabhadrau janakabhadrān
Instrumentaljanakabhadreṇa janakabhadrābhyām janakabhadraiḥ janakabhadrebhiḥ
Dativejanakabhadrāya janakabhadrābhyām janakabhadrebhyaḥ
Ablativejanakabhadrāt janakabhadrābhyām janakabhadrebhyaḥ
Genitivejanakabhadrasya janakabhadrayoḥ janakabhadrāṇām
Locativejanakabhadre janakabhadrayoḥ janakabhadreṣu

Compound janakabhadra -

Adverb -janakabhadram -janakabhadrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria