Declension table of ?janagat

Deva

MasculineSingularDualPlural
Nominativejanagan janagantau janagantaḥ
Vocativejanagan janagantau janagantaḥ
Accusativejanagantam janagantau janagataḥ
Instrumentaljanagatā janagadbhyām janagadbhiḥ
Dativejanagate janagadbhyām janagadbhyaḥ
Ablativejanagataḥ janagadbhyām janagadbhyaḥ
Genitivejanagataḥ janagatoḥ janagatām
Locativejanagati janagatoḥ janagatsu

Compound janagat -

Adverb -janagantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria