Declension table of ?janadvatā

Deva

FeminineSingularDualPlural
Nominativejanadvatā janadvate janadvatāḥ
Vocativejanadvate janadvate janadvatāḥ
Accusativejanadvatām janadvate janadvatāḥ
Instrumentaljanadvatayā janadvatābhyām janadvatābhiḥ
Dativejanadvatāyai janadvatābhyām janadvatābhyaḥ
Ablativejanadvatāyāḥ janadvatābhyām janadvatābhyaḥ
Genitivejanadvatāyāḥ janadvatayoḥ janadvatānām
Locativejanadvatāyām janadvatayoḥ janadvatāsu

Adverb -janadvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria