Declension table of ?janadvat

Deva

MasculineSingularDualPlural
Nominativejanadvān janadvantau janadvantaḥ
Vocativejanadvan janadvantau janadvantaḥ
Accusativejanadvantam janadvantau janadvataḥ
Instrumentaljanadvatā janadvadbhyām janadvadbhiḥ
Dativejanadvate janadvadbhyām janadvadbhyaḥ
Ablativejanadvataḥ janadvadbhyām janadvadbhyaḥ
Genitivejanadvataḥ janadvatoḥ janadvatām
Locativejanadvati janadvatoḥ janadvatsu

Compound janadvat -

Adverb -janadvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria