Declension table of ?janadāhasthāna

Deva

NeuterSingularDualPlural
Nominativejanadāhasthānam janadāhasthāne janadāhasthānāni
Vocativejanadāhasthāna janadāhasthāne janadāhasthānāni
Accusativejanadāhasthānam janadāhasthāne janadāhasthānāni
Instrumentaljanadāhasthānena janadāhasthānābhyām janadāhasthānaiḥ
Dativejanadāhasthānāya janadāhasthānābhyām janadāhasthānebhyaḥ
Ablativejanadāhasthānāt janadāhasthānābhyām janadāhasthānebhyaḥ
Genitivejanadāhasthānasya janadāhasthānayoḥ janadāhasthānānām
Locativejanadāhasthāne janadāhasthānayoḥ janadāhasthāneṣu

Compound janadāhasthāna -

Adverb -janadāhasthānam -janadāhasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria