Declension table of ?janacakṣus

Deva

NeuterSingularDualPlural
Nominativejanacakṣuḥ janacakṣuṣī janacakṣūṃṣi
Vocativejanacakṣuḥ janacakṣuṣī janacakṣūṃṣi
Accusativejanacakṣuḥ janacakṣuṣī janacakṣūṃṣi
Instrumentaljanacakṣuṣā janacakṣurbhyām janacakṣurbhiḥ
Dativejanacakṣuṣe janacakṣurbhyām janacakṣurbhyaḥ
Ablativejanacakṣuṣaḥ janacakṣurbhyām janacakṣurbhyaḥ
Genitivejanacakṣuṣaḥ janacakṣuṣoḥ janacakṣuṣām
Locativejanacakṣuṣi janacakṣuṣoḥ janacakṣuḥṣu

Compound janacakṣus -

Adverb -janacakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria