Declension table of ?janabhakṣa

Deva

MasculineSingularDualPlural
Nominativejanabhakṣaḥ janabhakṣau janabhakṣāḥ
Vocativejanabhakṣa janabhakṣau janabhakṣāḥ
Accusativejanabhakṣam janabhakṣau janabhakṣān
Instrumentaljanabhakṣeṇa janabhakṣābhyām janabhakṣaiḥ janabhakṣebhiḥ
Dativejanabhakṣāya janabhakṣābhyām janabhakṣebhyaḥ
Ablativejanabhakṣāt janabhakṣābhyām janabhakṣebhyaḥ
Genitivejanabhakṣasya janabhakṣayoḥ janabhakṣāṇām
Locativejanabhakṣe janabhakṣayoḥ janabhakṣeṣu

Compound janabhakṣa -

Adverb -janabhakṣam -janabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria