Declension table of ?janātiga

Deva

MasculineSingularDualPlural
Nominativejanātigaḥ janātigau janātigāḥ
Vocativejanātiga janātigau janātigāḥ
Accusativejanātigam janātigau janātigān
Instrumentaljanātigena janātigābhyām janātigaiḥ janātigebhiḥ
Dativejanātigāya janātigābhyām janātigebhyaḥ
Ablativejanātigāt janātigābhyām janātigebhyaḥ
Genitivejanātigasya janātigayoḥ janātigānām
Locativejanātige janātigayoḥ janātigeṣu

Compound janātiga -

Adverb -janātigam -janātigāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria