Declension table of ?janārava

Deva

MasculineSingularDualPlural
Nominativejanāravaḥ janāravau janāravāḥ
Vocativejanārava janāravau janāravāḥ
Accusativejanāravam janāravau janāravān
Instrumentaljanāraveṇa janāravābhyām janāravaiḥ janāravebhiḥ
Dativejanāravāya janāravābhyām janāravebhyaḥ
Ablativejanāravāt janāravābhyām janāravebhyaḥ
Genitivejanāravasya janāravayoḥ janāravāṇām
Locativejanārave janāravayoḥ janāraveṣu

Compound janārava -

Adverb -janāravam -janāravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria