Declension table of ?janārṇava

Deva

MasculineSingularDualPlural
Nominativejanārṇavaḥ janārṇavau janārṇavāḥ
Vocativejanārṇava janārṇavau janārṇavāḥ
Accusativejanārṇavam janārṇavau janārṇavān
Instrumentaljanārṇavena janārṇavābhyām janārṇavaiḥ janārṇavebhiḥ
Dativejanārṇavāya janārṇavābhyām janārṇavebhyaḥ
Ablativejanārṇavāt janārṇavābhyām janārṇavebhyaḥ
Genitivejanārṇavasya janārṇavayoḥ janārṇavānām
Locativejanārṇave janārṇavayoḥ janārṇaveṣu

Compound janārṇava -

Adverb -janārṇavam -janārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria