Declension table of ?janāpavāda

Deva

MasculineSingularDualPlural
Nominativejanāpavādaḥ janāpavādau janāpavādāḥ
Vocativejanāpavāda janāpavādau janāpavādāḥ
Accusativejanāpavādam janāpavādau janāpavādān
Instrumentaljanāpavādena janāpavādābhyām janāpavādaiḥ janāpavādebhiḥ
Dativejanāpavādāya janāpavādābhyām janāpavādebhyaḥ
Ablativejanāpavādāt janāpavādābhyām janāpavādebhyaḥ
Genitivejanāpavādasya janāpavādayoḥ janāpavādānām
Locativejanāpavāde janāpavādayoḥ janāpavādeṣu

Compound janāpavāda -

Adverb -janāpavādam -janāpavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria