Declension table of ?janānta

Deva

MasculineSingularDualPlural
Nominativejanāntaḥ janāntau janāntāḥ
Vocativejanānta janāntau janāntāḥ
Accusativejanāntam janāntau janāntān
Instrumentaljanāntena janāntābhyām janāntaiḥ janāntebhiḥ
Dativejanāntāya janāntābhyām janāntebhyaḥ
Ablativejanāntāt janāntābhyām janāntebhyaḥ
Genitivejanāntasya janāntayoḥ janāntānām
Locativejanānte janāntayoḥ janānteṣu

Compound janānta -

Adverb -janāntam -janāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria