Declension table of ?janākīrṇa

Deva

NeuterSingularDualPlural
Nominativejanākīrṇam janākīrṇe janākīrṇāni
Vocativejanākīrṇa janākīrṇe janākīrṇāni
Accusativejanākīrṇam janākīrṇe janākīrṇāni
Instrumentaljanākīrṇena janākīrṇābhyām janākīrṇaiḥ
Dativejanākīrṇāya janākīrṇābhyām janākīrṇebhyaḥ
Ablativejanākīrṇāt janākīrṇābhyām janākīrṇebhyaḥ
Genitivejanākīrṇasya janākīrṇayoḥ janākīrṇānām
Locativejanākīrṇe janākīrṇayoḥ janākīrṇeṣu

Compound janākīrṇa -

Adverb -janākīrṇam -janākīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria