Declension table of ?janākīrṇa

Deva

MasculineSingularDualPlural
Nominativejanākīrṇaḥ janākīrṇau janākīrṇāḥ
Vocativejanākīrṇa janākīrṇau janākīrṇāḥ
Accusativejanākīrṇam janākīrṇau janākīrṇān
Instrumentaljanākīrṇena janākīrṇābhyām janākīrṇaiḥ janākīrṇebhiḥ
Dativejanākīrṇāya janākīrṇābhyām janākīrṇebhyaḥ
Ablativejanākīrṇāt janākīrṇābhyām janākīrṇebhyaḥ
Genitivejanākīrṇasya janākīrṇayoḥ janākīrṇānām
Locativejanākīrṇe janākīrṇayoḥ janākīrṇeṣu

Compound janākīrṇa -

Adverb -janākīrṇam -janākīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria