Declension table of ?janādhinātha

Deva

MasculineSingularDualPlural
Nominativejanādhināthaḥ janādhināthau janādhināthāḥ
Vocativejanādhinātha janādhināthau janādhināthāḥ
Accusativejanādhinātham janādhināthau janādhināthān
Instrumentaljanādhināthena janādhināthābhyām janādhināthaiḥ janādhināthebhiḥ
Dativejanādhināthāya janādhināthābhyām janādhināthebhyaḥ
Ablativejanādhināthāt janādhināthābhyām janādhināthebhyaḥ
Genitivejanādhināthasya janādhināthayoḥ janādhināthānām
Locativejanādhināthe janādhināthayoḥ janādhinātheṣu

Compound janādhinātha -

Adverb -janādhinātham -janādhināthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria