Declension table of ?janantapa

Deva

MasculineSingularDualPlural
Nominativejanantapaḥ janantapau janantapāḥ
Vocativejanantapa janantapau janantapāḥ
Accusativejanantapam janantapau janantapān
Instrumentaljanantapena janantapābhyām janantapaiḥ janantapebhiḥ
Dativejanantapāya janantapābhyām janantapebhyaḥ
Ablativejanantapāt janantapābhyām janantapebhyaḥ
Genitivejanantapasya janantapayoḥ janantapānām
Locativejanantape janantapayoḥ janantapeṣu

Compound janantapa -

Adverb -janantapam -janantapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria