Declension table of ?janaṅgama

Deva

MasculineSingularDualPlural
Nominativejanaṅgamaḥ janaṅgamau janaṅgamāḥ
Vocativejanaṅgama janaṅgamau janaṅgamāḥ
Accusativejanaṅgamam janaṅgamau janaṅgamān
Instrumentaljanaṅgamena janaṅgamābhyām janaṅgamaiḥ janaṅgamebhiḥ
Dativejanaṅgamāya janaṅgamābhyām janaṅgamebhyaḥ
Ablativejanaṅgamāt janaṅgamābhyām janaṅgamebhyaḥ
Genitivejanaṅgamasya janaṅgamayoḥ janaṅgamānām
Locativejanaṅgame janaṅgamayoḥ janaṅgameṣu

Compound janaṅgama -

Adverb -janaṅgamam -janaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria