Declension table of ?jambūsvāmin

Deva

MasculineSingularDualPlural
Nominativejambūsvāmī jambūsvāminau jambūsvāminaḥ
Vocativejambūsvāmin jambūsvāminau jambūsvāminaḥ
Accusativejambūsvāminam jambūsvāminau jambūsvāminaḥ
Instrumentaljambūsvāminā jambūsvāmibhyām jambūsvāmibhiḥ
Dativejambūsvāmine jambūsvāmibhyām jambūsvāmibhyaḥ
Ablativejambūsvāminaḥ jambūsvāmibhyām jambūsvāmibhyaḥ
Genitivejambūsvāminaḥ jambūsvāminoḥ jambūsvāminām
Locativejambūsvāmini jambūsvāminoḥ jambūsvāmiṣu

Compound jambūsvāmi -

Adverb -jambūsvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria