Declension table of ?jambūkhaṇḍavinirmāṇaparvan

Deva

NeuterSingularDualPlural
Nominativejambūkhaṇḍavinirmāṇaparva jambūkhaṇḍavinirmāṇaparvṇī jambūkhaṇḍavinirmāṇaparvaṇī jambūkhaṇḍavinirmāṇaparvāṇi
Vocativejambūkhaṇḍavinirmāṇaparvan jambūkhaṇḍavinirmāṇaparva jambūkhaṇḍavinirmāṇaparvṇī jambūkhaṇḍavinirmāṇaparvaṇī jambūkhaṇḍavinirmāṇaparvāṇi
Accusativejambūkhaṇḍavinirmāṇaparva jambūkhaṇḍavinirmāṇaparvṇī jambūkhaṇḍavinirmāṇaparvaṇī jambūkhaṇḍavinirmāṇaparvāṇi
Instrumentaljambūkhaṇḍavinirmāṇaparvaṇā jambūkhaṇḍavinirmāṇaparvabhyām jambūkhaṇḍavinirmāṇaparvabhiḥ
Dativejambūkhaṇḍavinirmāṇaparvaṇe jambūkhaṇḍavinirmāṇaparvabhyām jambūkhaṇḍavinirmāṇaparvabhyaḥ
Ablativejambūkhaṇḍavinirmāṇaparvaṇaḥ jambūkhaṇḍavinirmāṇaparvabhyām jambūkhaṇḍavinirmāṇaparvabhyaḥ
Genitivejambūkhaṇḍavinirmāṇaparvaṇaḥ jambūkhaṇḍavinirmāṇaparvaṇoḥ jambūkhaṇḍavinirmāṇaparvaṇām
Locativejambūkhaṇḍavinirmāṇaparvaṇi jambūkhaṇḍavinirmāṇaparvaṇoḥ jambūkhaṇḍavinirmāṇaparvasu

Compound jambūkhaṇḍavinirmāṇaparva -

Adverb -jambūkhaṇḍavinirmāṇaparva -jambūkhaṇḍavinirmāṇaparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria