Declension table of ?jambudvīpavaralocana

Deva

MasculineSingularDualPlural
Nominativejambudvīpavaralocanaḥ jambudvīpavaralocanau jambudvīpavaralocanāḥ
Vocativejambudvīpavaralocana jambudvīpavaralocanau jambudvīpavaralocanāḥ
Accusativejambudvīpavaralocanam jambudvīpavaralocanau jambudvīpavaralocanān
Instrumentaljambudvīpavaralocanena jambudvīpavaralocanābhyām jambudvīpavaralocanaiḥ jambudvīpavaralocanebhiḥ
Dativejambudvīpavaralocanāya jambudvīpavaralocanābhyām jambudvīpavaralocanebhyaḥ
Ablativejambudvīpavaralocanāt jambudvīpavaralocanābhyām jambudvīpavaralocanebhyaḥ
Genitivejambudvīpavaralocanasya jambudvīpavaralocanayoḥ jambudvīpavaralocanānām
Locativejambudvīpavaralocane jambudvīpavaralocanayoḥ jambudvīpavaralocaneṣu

Compound jambudvīpavaralocana -

Adverb -jambudvīpavaralocanam -jambudvīpavaralocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria