Declension table of ?jambudvīpaprajñapti

Deva

FeminineSingularDualPlural
Nominativejambudvīpaprajñaptiḥ jambudvīpaprajñaptī jambudvīpaprajñaptayaḥ
Vocativejambudvīpaprajñapte jambudvīpaprajñaptī jambudvīpaprajñaptayaḥ
Accusativejambudvīpaprajñaptim jambudvīpaprajñaptī jambudvīpaprajñaptīḥ
Instrumentaljambudvīpaprajñaptyā jambudvīpaprajñaptibhyām jambudvīpaprajñaptibhiḥ
Dativejambudvīpaprajñaptyai jambudvīpaprajñaptaye jambudvīpaprajñaptibhyām jambudvīpaprajñaptibhyaḥ
Ablativejambudvīpaprajñaptyāḥ jambudvīpaprajñapteḥ jambudvīpaprajñaptibhyām jambudvīpaprajñaptibhyaḥ
Genitivejambudvīpaprajñaptyāḥ jambudvīpaprajñapteḥ jambudvīpaprajñaptyoḥ jambudvīpaprajñaptīnām
Locativejambudvīpaprajñaptyām jambudvīpaprajñaptau jambudvīpaprajñaptyoḥ jambudvīpaprajñaptiṣu

Compound jambudvīpaprajñapti -

Adverb -jambudvīpaprajñapti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria