Declension table of ?jambudhvaja

Deva

MasculineSingularDualPlural
Nominativejambudhvajaḥ jambudhvajau jambudhvajāḥ
Vocativejambudhvaja jambudhvajau jambudhvajāḥ
Accusativejambudhvajam jambudhvajau jambudhvajān
Instrumentaljambudhvajena jambudhvajābhyām jambudhvajaiḥ jambudhvajebhiḥ
Dativejambudhvajāya jambudhvajābhyām jambudhvajebhyaḥ
Ablativejambudhvajāt jambudhvajābhyām jambudhvajebhyaḥ
Genitivejambudhvajasya jambudhvajayoḥ jambudhvajānām
Locativejambudhvaje jambudhvajayoḥ jambudhvajeṣu

Compound jambudhvaja -

Adverb -jambudhvajam -jambudhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria