Declension table of ?jambhasutā

Deva

FeminineSingularDualPlural
Nominativejambhasutā jambhasute jambhasutāḥ
Vocativejambhasute jambhasute jambhasutāḥ
Accusativejambhasutām jambhasute jambhasutāḥ
Instrumentaljambhasutayā jambhasutābhyām jambhasutābhiḥ
Dativejambhasutāyai jambhasutābhyām jambhasutābhyaḥ
Ablativejambhasutāyāḥ jambhasutābhyām jambhasutābhyaḥ
Genitivejambhasutāyāḥ jambhasutayoḥ jambhasutānām
Locativejambhasutāyām jambhasutayoḥ jambhasutāsu

Adverb -jambhasutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria