Declension table of ?jambhadviṣ

Deva

MasculineSingularDualPlural
Nominativejambhadviṭ jambhadviṣau jambhadviṣaḥ
Vocativejambhadviṭ jambhadviṣau jambhadviṣaḥ
Accusativejambhadviṣam jambhadviṣau jambhadviṣaḥ
Instrumentaljambhadviṣā jambhadviḍbhyām jambhadviḍbhiḥ
Dativejambhadviṣe jambhadviḍbhyām jambhadviḍbhyaḥ
Ablativejambhadviṣaḥ jambhadviḍbhyām jambhadviḍbhyaḥ
Genitivejambhadviṣaḥ jambhadviṣoḥ jambhadviṣām
Locativejambhadviṣi jambhadviṣoḥ jambhadviṭsu

Compound jambhadviṭ -

Adverb -jambhadviṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria